वांछित मन्त्र चुनें

वृषा॑ वो अं॒शुर्न किला॑ रिषाथ॒नेळा॑वन्त॒: सद॒मित्स्थ॒नाशि॑ताः । रै॒व॒त्येव॒ मह॑सा॒ चार॑वः स्थन॒ यस्य॑ ग्रावाणो॒ अजु॑षध्वमध्व॒रम् ॥

अंग्रेज़ी लिप्यंतरण

vṛṣā vo aṁśur na kilā riṣāthaneḻāvantaḥ sadam it sthanāśitāḥ | raivatyeva mahasā cāravaḥ sthana yasya grāvāṇo ajuṣadhvam adhvaram ||

पद पाठ

वृषा॑ । वः॒ । अं॒शुः । न । किल॑ । रि॒षा॒थ॒न॒ । इळा॑ऽवन्तः । सद॑म् । इत् । स्थ॒न॒ । आशि॑ताः । रै॒व॒त्याऽइ॑व । मह॑सा । चार॑वः । स्थ॒न॒ । यस्य॑ । ग्रा॒वा॒णः॒ । अजु॑षध्वम् । अ॒ध्व॒रम् ॥ १०.९४.१०

ऋग्वेद » मण्डल:10» सूक्त:94» मन्त्र:10 | अष्टक:8» अध्याय:4» वर्ग:30» मन्त्र:5 | मण्डल:10» अनुवाक:8» मन्त्र:10


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (ग्रावाणः) हे विद्वानों ! (यस्य) जिस परमात्मा के (अध्वरम्) अहिंसनीय अध्यात्मयज्ञ को (अजुषध्वम्) तुम सेवन करते हो (वः) तुम्हारे लिए (वृषा-अंशुः) सुखवर्षक आनन्दप्रवाह प्राप्त होता है (न किल रिषाथन) उससे कदापि तुम हिंसित नहीं होते (इळावन्तः) तुम स्तुतिवाले-स्तुति करनेवाले होते हुए (सदम्-इत्) सदा ही (आशिताः-स्थन) उस आनन्द के भोक्ता बने रहते हो (रैवत्या-इव महसा) धनवालों की जो धनवत्ता है, उस जैसी स्व महत्ता से (चारवः-स्थन) कल्याणरूप हो ॥१०॥
भावार्थभाषाः - विद्वान् लोग परमात्मा के अध्यात्मयज्ञ का सेवन करते हैं, तब महान् आनन्दप्रवाह प्राप्त होता है। उससे वे हिंसित नहीं होते, अपितु धनवालों की धनवत्ता के समान महती अध्यात्मसम्पत्ति से युक्त होकर महान् आनन्द को प्राप्त होते हैं ॥१०॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (ग्रावाणः-यस्य-अध्वरं-अजुषध्वम्) हे विद्वांसः ! यस्य परमात्मनः अहिंसनीयमध्यात्मयज्ञं सेवध्वं (वः-वृषा-अंशुः) युष्मभ्यं सुखवर्षकः-आनन्दप्रवाहः प्राप्यते-इति शेषः (न किल रिषाथन) तेन यूयं न कदापि रिष्यथ न पीडां प्राप्नुथ, (इळावन्तः-सदम्-इत्-आशिताः स्थन) स्तुतिमन्तः सन्तो यूयं सदा तदानन्दस्य भोक्तारो भवथ (रैवत्या-इव महसा चारवः-स्थन) रेवतां धनैश्वर्यवतां या धनवत्ता तयैव स्वमहत्त्वेन कल्याणरूपाः भवथ ॥१०॥